अध्याय-9, जीवन-सूत्राणि

UP Board Class-10 Hindi (संस्कृत-खण्ड) ससन्दर्भ हिन्दी अनुवाद, अतिलघु-उतरीय संस्कृत प्रश्नोत्तर अध्याय-9 जीवन-सूत्राणि[जीवन के सूत्र] (संस्कृत-खण्ड)

📚अध्याय-9 📚

✍(संस्कृत-खण्ड)✍

  जीवन-सूत्राणि[जीवन के सूत्र]  

अवतरणों का ससन्दर्भ हिन्दी अनुवाद

प्रश्न (1-2)किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात् ? किंस्विद् शीघ्रतरं वातात् किंस्विद् बहुतरं तृणात् ?॥1
माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा।। 
मनः शीघ्रतर वातात् चिन्ता बहुतरी तृणात् ॥ 2॥ [ 2009, 13, 15]

सन्दर्भ-प्रस्तुत श्लोक हमारी पाठ्य पुस्तक 'हिन्दी के संस्कृत-खण्ड के जीवन-सूत्राणि पाठ से लिया गया है।

हिन्दी अनुवाद -(यक्ष युधिष्ठिर से पूछता है) भूमि से महान क्या है ? आकाश से ऊँचा कौन है ? वायु से अधिक तेज क्या है ? तिनके से अधिक दुर्बल (क्षीण) क्या है ?
(युधिष्ठिरं उत्तर देता है) पृथ्वी से अधिक भारी माता है। आकाश से अधिक ऊँचा पिता है। वायु से तेज मन चलता है। तिनके से अधिक हलका चिंताग्रस्त मनुष्य है।

प्रश्न(3-4) किंस्वित् प्रवसतो मित्रं किंस्विन् मित्रं गृहे सतः  आतुरस्य च किं मित्रं किनस्विं मित्रं मरिष्यतः ? ॥3॥
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः ।
आतुरस्य भिषक् मित्रं दानं मित्रं मरिष्यतः ॥4॥ [ 2012, 17]

हिन्दी अनुवाद- ( यक्ष) प्रवास(विदेश) में रहने वाले का मित्र कौन है ? घर में रहने वाले का मित्र कौन है ? " रोगी का मित्र कौन है ? मरने वाले का मित्र कौन है ?
(युधिष्ठिर)-प्रवास में रहने वाले का मित्र या साथी धन होता है। घर में रहने वाले का मित्र पत्नी होती है। रोगी का मित्र वैद्य होता है। मरने वाले का मित्र दान होता है।

प्रश्न (5-6) किंस्विदेकपदं धर्म्यम किंस्विदेकपदं यशः ? किंस्विदेकपदं स्वर्यंम किंस्विदेकपदं सुखम् ?॥ 5॥
दाक्ष्यमेकपदं धर्म्यम दानमेकपदं यशः । 
सत्यमेकपदं स्वर्यंम शीलमेकपदं सुखम् ॥ 6॥ [ 2012]

हिन्दी अनुवाद - ( यक्ष) - एकमात्र धर्म क्या है ? एकमात्र यश क्या है ? एकमात्र स्वर्ग दिलाने वाला क्या है ? एकमात्र सुख क्या है ?
( युधिष्ठिर) - दक्षता (योग्यता) एकमात्र धर्म है। दान एकमात्र यश है। सत्य एकमात्र स्वर्ग दिलाने वाला है। सदाचार एकमात्र सुख है।

प्रश्न (7-8) धान्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तमम् ? 
लाभानामुत्तमं किं स्यात् सुखानां स्यात् किमुत्तमम् ?॥7॥ धान्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् । 
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा॥ 8॥ [ 2010, 11, 18] 

हिन्दी अनुवाद - ( यक्ष) - अन्नों में उत्तम क्या है ? धनों में उत्तम क्या है? लाभों में उत्तम क्या है ? सुखों में उत्तम क्या है ?
( युधिष्ठिर) - अन्नों में उत्तम निपुणता है। धनों में श्रेष्ठ शास्त्र ज्ञान है। लाभों में श्रेष्ठ नीरोगिता है। सुखों में श्रेष्ठ सन्तोष है।

प्रश्न (9-10) कि नु हित्वा प्रियो भवति? किन्नु हित्वा न शोचति? 
कि नु हित्वार्थवान् भवति? किन्नु हित्वा सुखी भवेत् ?।9।
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वार्थवान् भवति लोभं हित्वा सुखी भवेत् ॥10॥ [ 2009, 12, 16, 17, 18]

हिन्दी अनुवाद - ( यक्ष )-मनुष्य क्या छोड़कर प्रिय हो जाता है ? मनुष्य क्या छोड़कर शोक नहीं करता है ? मनुष्य क्या छोड़कर धनवान् हो जाता है ? मनुष्य क्या छोड़कर सुखी होता है ?
( युधिष्ठिर) - मनुष्य अहंकार को छोड़कर प्रिय हो जाता है। मनुष्य क्रोध को छोड़कर शोक नहीं करता है। मनुष्य इच्छा (कामना) को छोड़कर धनवान् हो जाता है। मनुष्य लोभ को छोड़कर सुखी हो जाता। 

अतिलघु-उतरीय संस्कृत प्रश्नोत्तर:-

प्रश्न 1 भूमेः गुरुतरं किम् अस्ति ? [ 2011, 12, 15] 
उत्तर
माता गुरुतरं भूमेः अस्ति। 

प्रश्न 2 खात् (आकाशात्) बाहरीं किम अस्ति ? [2014, 17]
या पिता कस्मात् भवति ? [2010]
उत्तर
खात् (आकाशात्) उच्चतरः पिता अस्ति ।

प्रश्न 3 वातात् शीघ्रतरं किम् अस्ति ? [ 2009, 10, 12, 14, 15, 16]
उत्तर
वातात् शीघ्रतरं मनः अस्ति ।

प्रश्न 4 तृणात् बहुतरं किम् अस्ति ?
या तृणात् का बहुत अस्ति ?
उत्तर
तृणात् चिन्ता बहुतरी अस्ति।

प्रश्न 5 प्रवसतो (विदेशे) मित्रं किम अस्ति ? 
उत्तर
प्रवसतो (विदेशे) मित्रम् धनम् अस्ति ।

प्रश्न 6 गृहे सतः मित्रम् किं अस्ति ? [2012, 14]
उत्तर
भार्या गृहे सर्त: मित्रम् अस्ति ।

प्रश्न 7 मरिष्यतः मित्रं किम् अस्ति ?
उत्तर
मरिष्यतः मित्रं दानम् अस्ति ।

प्रश्न 8 धनानाम् उत्तमं धनं किम् अस्ति ? [2011, 12]
उत्तर
धनानाम् उत्तमं श्रुतम् (विद्या) अस्ति ।

प्रश्न 9 लाभानाम् उत्तमं किम् अस्ति ? 
उत्तर
लाभानाम् उत्तमम् आरोग्यम् अस्ति। 

प्रश्न 10 सुखानाम् उत्तमं किं स्यात् ? 
उत्तर
तृष्टि; सुखानाम् उत्तमा स्यात् ।।

प्रश्न 11 किं हित्वा नरः प्रियो भवति ? 
उत्तर
मानं हित्वा नरः प्रियो भवति ।

प्रश्न 12 नरः किं हित्वा न शोचति ? 
उत्तर
नरः क्रोधं हित्वा न शोचति ।

प्रश्न 13 मनुष्यः किं हित्वा सुखी भवति ? 
उत्तर
मनुष्यः लोभं हित्वा सुखी भवति ।

प्रश्न 14 सर्वेषु उत्तमं धनं किम् अस्ति ?
या धनानां उत्तमं धनं किम् अस्ति ? 
उतर
श्रुतं सर्वेषु उत्तमं धनम् अस्ति ।

प्रश्न 15 आतुरस्य मित्रं किं अस्ति ? [2011, 12, 13, 14, 16]
उत्तर
आतुरस्य मित्रं वैद्यः अस्ति ।

प्रश्न 16 किं त्यक्त्वा न शोचति ?
या किं हित्वा (त्यक्त्वा) नरः न शोचति ? 
उत्तर
क्रोधं त्यक्त्वा न शोचति ।।

प्रश्न 17 आतुरस्य मित्र कः भवति ? [2015]
या भिषक् कस्य मित्रं भवति ? [2009] 
उत्तर
आतुरस्य मित्रं भिषक् भवति ।

प्रश्न 18 कि नु हित्वा सुखी भवेत् ?
उत्तर
लोभं हित्वा सुखी भवेत् ।।

प्रश्न 19 किंस्वित् शीघ्रतरं वातात किं स्विद बहुतरं तृणात ? 
उत्तर
मनः शीघ्रतरं वातात् चिन्ता बहुतरी तृणात्।।

एक टिप्पणी भेजें

0 टिप्पणियाँ