अध्याय-5 देशभक्तः चन्द्रशेखरः

UP Board Class-10 Hindi (संस्कृत-खण्ड) ससन्दर्भ हिन्दी अनुवाद, अतिलघु-उतरीय संस्कृत प्रश्नोत्तर अध्याय-5  देशभक्तः चन्द्रशेखरः (संस्कृत-खण्ड)

 📔पाठ -5📔

📖(संस्कृत-खण्ड)📖

🇮🇳देशभक्तः चन्द्रशेखरः 🇮🇳

✍ससन्दर्भ हिन्दी अनुवाद:-

(प्रथम दृश्यम्)
प्रश्न 1. (स्थानम्-वाराणसी न्यायालय:, न्यायाधीशस्य पीठे एकः दुर्धर्षः पारसीकः तिष्ठति, आरक्षकः चन्द्रशेखरं तस्य सम्मुखम् आनयन्ति। अभियोगः प्रारभते। चन्द्रशेखरः पुष्टांग: गौरवर्णः षोडशवर्षीय: किशोरः।) 
आरक्षकः- श्रीमान । अयम् अस्ति चन्द्रशेखरः । अयं राजद्रोही। गतदिने अनैव असहयोगिनां सभायां एकस्य आरक्षकस्य दुर्जयसिंहस्य मस्तके प्रस्तरखण्डेन प्रहार: कृतः येन दुर्जयसिंहः आहत :। 
न्यायाधीश:-  (तंं बालक: विस्मयेन विलोकयन्) रे बालक! तव कि नाम?
चन्द्रशेखरः-आजादः (स्थिरभूय) ।
न्यायाधीश:- तव पितुः किं नाम?
चन्द्रशेखरः स्वतन्त्रः।
न्यायाधीशः त्वं कुत्र निवासति ? तव गृहं कुत्रास्ति ?
चन्द्रशेखरः- करागार एव मम गृहम् ॥
न्यायाधीश:- (स्वगतम्) कीदृशः प्रमत्तः स्वतन्त्रतायै अयम् ? (प्रकाशम्) अतीव धृष्टः उद्दण्डश्चायं नवयुवकः । अहम् इमं पञ्चदश कशाघतान् दण्डयामि ।
चन्द्रशेखरः नास्ति चिन्ता [2008, 17]

सन्दर्भ-प्रस्तुत गद्यांश हमारी पाठ्य-पुस्तक 'हिन्दी' के 'संस्कृत-खण्ड' के 'देशभक्तः चन्द्रशेखरः पाठ से लिया गया है।

हिन्दी अनुवाद - (स्थान- वाराणसी न्यायालय न्यायाधीश के आसन पर एक दुर्दमनीय पारसी बैठा हुआ है। सिपाही चन्द्रशेखर को उसके सामने लाते हैं। मुकदमा आरम्भ होता है। चन्द्रशेखर पुष्ट अंगों वाला, गोरे रंग का, सोलह वर्षीय एक किशोर है।)
सिपाही- श्रीमान् जी! यह चन्द्रशेखर है। यह राजद्रोही है। पिछले दिन इसने ही असहयोग आन्दोलनकारियों की सभा में एक सिपाही दुर्जनसिंह के मस्तक पर पत्थर के टुकड़े से प्रहार किया था। उससे दुर्जनसिंह घायल हो गया था।
न्यायाधीश - (उस बालक को आश्चर्य से देखते हुए) अरे बालक! तुम्हारा क्या नाम है ?
चन्द्रशेखर - आजाद' (दृढ़ता से)।
न्यायाधीश- तुम्हारे पिता का नाम क्या है ?
चन्द्रशेखर - स्वतन्त्र' ।
न्यायाधीश - तुम कहाँ रहते हो ? तुम्हारा घर कहाँ है ? चन्द्रशेखर - जेल ही मेरा घर है।
न्यायाधीश - (मन में यह स्वतन्त्रता के लिए कैसा पागल है ? (प्रकट रूप में) यह नवयुवक अत्यन्त ढीठ और उद्दण्ड है। मैं इसे 15 कोड़े मारे जाने का दण्ड देता हूँ। 
चन्द्रशेखर- चिन्ता नहीं है।

(द्वितीयं दृश्यम्)
प्रश्न 2. (ततः दृष्टिगोचरौ भवतः - कौपीनमात्रावशेषः, फलकेन दृढं बद्धः चन्द्रशेखरः, कशाहस्तेन चाण्डालेन, अनुगम्यमानः कारावासाधिकारी गण्डासिंहश्च।)
गण्डासिंहः- (चाण्डाले प्रति) दुर्मुख मम आदेशसमकालमेव कशाघातः कर्तव्यः। (चन्द्रशेखरं प्रति) रे दुर्विनीत युवक ! लभस्व इदानीं स्वाविनयस्य फलम् । कुरु राजद्रोहम् । दुर्मुख! कशाघातः एकः (दुर्मुखः चन्द्रशेखरं कशया ताडयति ।)
चन्द्रशेखरः- जयतु भारतम् ।।
गण्डासिंहः- दुर्मुख ! द्वितीयः कशाघातः । (दुर्मुखः पुन: ताडयति।) ताड़ितः चन्द्रशेखरः पुनः पुनः "भारतं जयतु" इति वदति । (एवं स पञ्चदशकशाघातैः ताड़ितः ।) यदा चन्द्रशेखरः कारागारात् मुक्तः बहिः आगच्छति, तदैव सर्वे जनाः तं परित: वेष्टयन्ति, बहवः बालकाः तस्य पादयोः पतन्ति तंमलभिः अभिनन्दयन्ति च। 
चन्द्रशेखरः- किमिदं क्रियते भवद्भिः ? वयं सर्वे भारतमातुः अनन्यभक्ताः। तस्याः शत्रुणां कृते मदिया: इमे रक्तबिन्दवः अग्निस्फुल्लीङ्गाः भविष्यन्ति ।।
(जयतु भारतम्' इति उच्चैः कथयन्तः सर्वे गच्छन्ति।)

हिन्दी अनुवाद - (इसके पश्चात् लँगोटीमात्र पहने हुए, हथकड़ी से मजबूत बँधा हुआ चन्द्रशेखर और हाथ में कोड़ा लिये चाण्डाल से अनुगमित जेल अधिकारी गण्डासिंह दिखाई पड़ते हैं ।)
गण्डासिंह - ( जल्लाद से) दुर्मुख! मेरा आदेश पाते ही कोड़े लगाना। (चन्द्रशेखर से) अरे अविनयी युवक ! अब तू अपनी अविनय का फल प्राप्त कर राजद्रोह कर ! दुर्मुख ! एक कोड़े का प्रहार करो। (दुर्मुख चन्द्रशेखर को कोड़े से पीटता है।) । 
चन्द्रशेखर - भारतमाता की जय हो।
गण्डासिंह - दुर्मुख ! कोड़े का दूसरा प्रहार करो। (दुर्मुख पुनः कोड़ा मारता है।) पीटा गया चन्द्रशेखर बार-बार 'भारतमाता की जय हो' कहता है। (इस प्रकार वह पन्द्रह कोड़ों से पीटा जाता है।)जब चन्द्रशेखर जेल से छूटकर बाहर आता है, तब सभी लोग उसे चारों ओर से घेर लेते हैं। बहुत-से बालक उसके पैरों में गिरते हैं और उसकी मालाओं से सम्मान करते हैं। 
चन्द्रशेखर - आप लोग यह क्या कर रहे हैं ? हम सब भारतमाता के अनन्य भक्त हैं। उसके शत्रुओं के लिए हमारी ये खून की बूंदें अग्नि की चिंगारियाँ होंगी। 
('भारतमाता की जय हो' इस प्रकार जोर से कहते हुए सभी चले जाते हैं।)


✍अतिलघु-उत्तरीय संस्कृत प्रश्नोत्तर:-

प्रश्न 1 न्यायस्य पीठे (आसने) कः अतिष्ठत् ?
उत्तर
न्यायस्य पीठे (आसने) एकः पारसीकः अतिष्ठत्। 

प्रश्न 2 चन्द्रशेखरः कः आसीत् ? [2010, 11, 12, 13, 14, 15, 16, 17]
उतर
चन्द्रशेखरः प्रसिद्धः क्रान्तिकारी देशभक्तश्चासीत्। या चन्द्रशेखरः पुष्टांग: गौरवर्णः षोडशवर्षीय: किशोरः।

प्रश्न 3 चन्द्रशेखरः कथं बन्दीः ?
उत्तर
चन्द्रशेखरः आंगलशासकै: राजद्रोही घोषितः। 

प्रश्न 4 चन्द्रशेखरस्य कः अपराधः आसीत् ?
उत्तर
चन्द्रशेखरः एकस्य आरक्षकस्य मस्तके पाषाणखण्डेन प्राहरत् ।

प्रश्न 5 चन्द्रशेखरः स्वनाम किम् अक्थयत् ?
उत्तर
चन्द्रशेखरः स्वनाम 'आजाद' अक्थ्यत्।

प्रश्न 6 चन्द्रशेखरः स्वगृहं किम् अवदत् ? [2016]
या चन्द्रशेखरः स्वगृहं कुत्र किम अवदत् ?
उत्तर
चन्द्रशेखरः स्वगृहं कारागारम् अवदत् ।

प्रश्न 7 न्यायाधीशः चन्द्रशेखरं कथम् / किम् अदण्डयत् ? [2014]
उत्तर
न्यायाधीशः चन्द्रशेखरं पञ्चदश कशाघतान् अदण्डयत् ।

प्रश्न 8 कश्य ताड़िते चन्द्रशेखरः किम् अक्थयत् ?
या कश्य ताडितः चन्द्रशेखरः पुनः पुनः किम् अवदत् ? [2010, 17]
उत्तर
  ताडितः चन्द्रशेखरः पुनः पुनः जयतु भारतम् इति' अक्थयत् ।

प्रश्न 9 यदा चन्द्रशेखरः करगारात् बहिः आगच्छति तदा बालकाः किं कुर्वन्ति ?
उत्तर
यदा चन्द्रशेखरः कारागारात् बहिः आगच्छति तदा बालकाः तस्य पाद्योः पतन्ति, तंमलाभिः अभिनन्दयन्ति च ।

प्रश्न 10 "शत्रुणां कृते मडियाः इमे रक्तबिन्दवः अग्निस्फुलिङ्गः भविष्यन्ति इदं कश्य कथनम् अस्ति ?
उत्तर
इदं चन्द्रशेखरस्य कथनम् अस्ति।

प्रश्न 11 कारगार एवं मम गृहं इदं कथनम् कस्य के प्रति अस्ति ? 
उत्तर
इदं चन्द्रशेखरस्य कथनं न्यायं प्रति अस्ति ।

प्रश्न 12 चन्द्रशेखरः स्व पितुः नाम किम् अकथ्यत ?'
उत्तर
चन्द्रशेखरः स्व पितुः नाम 'स्वतन्त्र' इति अक्थयत्।

प्रश्न 13 कारगार एव मम गृहम्' इति कः अवदत् ?
उत्तर
कारागार एवं मम गृहम्' इति चन्द्रशेखरः अवदत् ।

प्रश्न 14 स्वतन्त्रः कस्य पितुः नाम ?
उत्तर
स्वतन्त्रः चन्द्रशेखरस्य पितुः नाम आसित ।

प्रश्न 15 चन्द्रशेखरस्य रक्तबिन्दवः अग्निस्फुलिङ्गाः केषां कृते भविष्यन्ति ?
उत्तर
चन्द्रशेखरस्य रक्तबिन्दवः अग्निस्फुलिङ्गाः शत्रुणां कृते भविष्यन्ति ।

प्रश्न 16 दुर्मुखः कः आसीत् ? [2011, 13, 15]
उत्तर
दुर्मुखः चाण्डालः आसित। 

प्रश्न 17 'जयतु भारतम्' इति कथनम् कस्य के प्रति च अस्ति ?
उत्तर
'जयतु भारतम्' इति कथनम् चन्द्रशेखरस्य गण्डासिंहं प्रति च अस्ति ।

प्रश्न 18 आरक्षकस्य किं नाम असीत् ?
उत्तर
आरक्षकस्य नाम दुर्जयसिंहः आसित ।

प्रश्न 19 न्यायाधीशः कः आसीत् ? [2014]
उत्तर
न्यायाधीशः एकः दुर्धर्षः पारसीकः आसीत्।

प्रश्न 20 प्रतिकशाघात चन्द्रशेखरः किम अक्थयत् ? [2011, 17]
उत्तर
प्रतिकशाघात् चक्रवर्ती चन्द्रशेखरः 'जयतु भारतम्' इति अक्थयत् ।

प्रश्न 21 केन कारणेन चन्द्रशेखरः न्यायालय आनीतः ? [2010]
उत्तर
आरक्षकस्य दुर्जयसिंहस्य मस्तके प्रस्तरखंडेन प्रहारेण कारणेन चन्द्रशेखरः न्यायालय आनीतः ।

प्रश्न 22 राष्ट्रभक्तः कः अस्ति ? [2011]
उत्तर
राष्ट्रभक्तः चन्द्रशेखरः अस्ति। 

एक टिप्पणी भेजें

0 टिप्पणियाँ