प्रबुद्धो ग्रामीण chapter-4

UP Board Class-10 Hindi (संस्कृत-खण्ड) ससन्दर्भ हिन्दी अनुवाद, अतिलघु-उतरीय संस्कृत प्रश्नोत्तर अध्याय-4 प्रबुद्धो ग्रामीण [बुद्धिमान ग्रामीण] (संस्कृत-खण्ड)

 

📔पाठ -4📔

📖(संस्कृत-खण्ड)📖

🌺प्रबुद्धो ग्रामीण[बुद्धिमान

 ग्रामीण]🌺


💥ससन्दर्भ हिन्दी अनुवाद:-

प्रश्न 1. एकदा बहवः जनाः धूम्याणम् (रेलगाड़ी) आरुह्य नगरं प्रति गच्छन्ति स्म । तेषु केचित ग्रामीणाः केचिच्च नागरिकाः आसन् । मौनं स्थितेषु एकः नागरिकः ग्रामीणी उपहसन् अक्थयत्' ग्रामीणाः अद्यापि पूर्ववत् अशिक्षिताः अज्ञाश्च सन्ति । न तेषां विकासः अभवत् न च भवितुं शक्नोति । "तस्य तादृशं जल्पनं श्रुत्वा कोऽपि चतुरः ग्रामीणः अब्रवीत् भद्र नागरिक । भवान् एवं किञ्चित् ब्रवीतु, यतो हि भवान शिक्षित: बहुज्ञ: च अस्ति ।" इदम् आकण्य स नागरिकः सदर्प ग्रीवाम् उन्नमय्य अक्थयत्- "कथयिष्यामि परं पूर्वं समयः विधातव्यः । तस्य तां वार्ता श्रुत्वा च चतुरः ग्रामीणः अक्थयत् भोः वयम् अशिक्षिताः भवान च शिक्षितः, वयम् अल्पज्ञाः भवन च बहुज्ञः इत्येवं विज्ञाय अस्माभिः समयः कर्तव्य: वयं प्रस्पर प्रहेलिकां प्रक्ष्याम: । यदि भवन उत्तरं दातु समर्थ: न भविष्यति तदा भवन दशरूप्यकाणि दास्यति। यदि वयम् उत्तरं दातुं समर्थाः न भविष्यामः तदा दशरूप्यकाणाम् अर्धं पञ्चरूप्यकाणि दास्यामः। [2010, 14, 17]

सन्दर्भ- प्रस्तुत गद्यांश हमारी पाठ्य पुस्तक 'हिन्दी' के संस्कृत-खण्ड' के 'प्रबुद्धो ग्रामीणः पाठ से लिया गया है। 

हिन्दी अनुवाद - एक बार बहुत से लोग रेलगाड़ी पर चढ़कर नगर की ओर जा रहे थे। उनमें कुछ ग्रामवासी थे और कुछ नगरवासी। उनके चुपचाप बैठे रहने पर एक नगरवासी ने ग्रामवासियों की हँसी उड़ाते हुए कहा- "ग्रामवासी पहले की भाँति आज भी अशिक्षित और मूर्ख हैं। न तो उनका विकास हुआ है और न हो सकता है। उसके इस प्रकार के कथन को सुनकर कोई चतुर ग्रामीण बोला- "हे नगरवासी भाई! आप ही कुछ कहें; क्योंकि आप शिक्षित और बहुत जानकार हैं।" यह सुनकर नगरवासी ने गर्वसहित गर्दन ऊँची करके कहा- "कहूँगा, परन्तु पहले शर्त रख लेनी चाहिए।" उसकी बात सुनकर उस चतुर ग्रामीण ने कहा- "भाई! हम अशिक्षित हैं और आप शिक्षित हैं। हम कम जानकार हैं और आप अधिक जानकार हैं। यही जानकर हमें शर्त रखनी चाहिए। हम आपस में पहेली पूछेगे। यदि आप उत्तर देने में समर्थ नहीं होंगे तो आप दस रुपये देंगे। यदि हम उत्तर देने में समर्थ नहीं होंगे, तब हम दस रुपये के आधे पाँच रुपये देंगे।"

प्रश्न 2."आ स्वीकृत: समयः" इति कथिते तस्मिन नागरिके स ग्रामीणः नागरिकम् अवदत्-"प्रथमं भवन् एव पृच्छतु । "नागरिकश्चतं ग्रामीणम् अकथयत् त्वमेव प्रथमं पृच्छ' इति । इदं श्रुत्वा स ग्रामीणः अवदत्- 'युक्तम्, अहमेव प्रथमं पृच्छामि 
अपदो दूरगामी च साक्षरो न च पण्डितः ।
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ॥ 
अस्या उत्तरं बवीतु भवन। [2011, 13, 15, 17]

हिन्दी अनुवाद -"हाँ, मुझे शर्त स्वीकार है, उस नागरिक के ऐसा कहने पर उसे ग्रामीण ने नागरिक से कहा- "पहले आप ही पूछे।" उस नगरवासी ने ग्रामवासी से कहा- "तुम ही पहले पूछो।' यह सुनकर वह ग्रामवासी बोला- "ठीक है, मैं ही पहले पूछता हूँ। 
बिना पैर का है, परन्तु दूर तक जाता है, साक्षर (अक्षरों से युक्त है, परन्तु पण्डित नहीं है, बिना मुख का है, परन्तु साफ बोलने वाला है, उसे जो जानता है, वह विद्वान् है।" 
आप इसका उत्तर बताएँ ।

प्रश्न 3. नागरिकः बहुकालं यावत् अचिन्तयत् परं प्रहेलिकायाः ​​उत्तरं दातुं समर्थः न अभवत् । अत: ग्रामीणम् अवदत्-" अहम् अस्याः प्रहेलिकायाः ​​उत्तरं न जानामि ।" इदं श्रुत्वा ग्रामीणः आकथयत् 'यदि भवन उत्तरं न जानाति, तरहि ददातु दशरूप्यकाणि। अत: म्लामुखेन नगरीकेन समयानुसार दशरूप्यकाणि दत्तानि।

हिन्दी अनुवाद - नागरिक बहुत देर तक सोचता रहा, परन्तु पहेली का उत्तर देने में समर्थ न हो सका; अतः ग्रामवासी से बोला- "मैं इस पहेली का उत्तर नहीं जानता हूँ।" यह सुनकर ग्रामवासी ने कहा- "यदि आप इसका उत्तर नहीं जानते हैं तो दस रुपये दें।" अतः मलिन मुख वाले नगरवासी के द्वारा शर्त के अनुसार दस रुपये दे दिये गये।

प्रश्न 4. पुनः ग्रामीणोऽब्रवीत् -"इदानीं भवनं पृच्छतु प्रहेलिकाम्।" दंडदानेन खिन्नः नागरिकः बहुकालं विचार न काञ्चित् प्रहेलिकाम् अस्मरत्, अत: अधिकं लज्जायमानः अब्रवीत् स्वकीयायाः प्रहेलिकायाः ​​त्वमेव उत्तरं ब्रूहि। तदा स ग्रामीणः विहस्य स्वप्रहेलिकायाः ​​सम्यक् उत्तरम् अवदत्-पत्रम्" इति यतो हि इदं पदेन विनापि दूरं याति अक्षरैः युक्तमपि न पण्डितः भवति । एतस्मिननेव काले तस्य ग्रामीणस्य ग्रामः आगतः स विहस रेलयानात् अवतीर्य स्वग्राम प्रति अचलत् । नागरिकः लज्जितः भूत्वा पूर्ववत् तूष्णीम् अतिष्ठत् । सर्वे यात्रिणः वाचालं तं नागरिकं दृष्ट्वा अहसन् । तदा स नागरिकः अन्वभवत् यत् ज्ञान सर्वत्र सम्भवति । ग्रामीणोः अपि कदाचित् नागरिकेभ्यः प्रबुद्धतरा भवन्ति । [ 2009, 12, 15]

हिन्दी अनुवाद- फिर ग्रामवासी ने कहा- "अब आप पहेली पूछे।" दण्ड देने से दुःखी नगरवासी बहुत समय तक विचार करने पर भी कोई पहेली याद न कर सका; अतः अधिक लज्जित होते हुए बोला- "अपनी पहेली का तुम ही उत्तर बताओ।' तब उस ग्रामवासी ने हँसकर अपनी पहेली का सही उत्तर बताया- 'पत्र'। क्योंकि यह पैरों के बिना भी अधिक दूर चला जाता है, अक्षरों से युक्त होते हुए भी पण्डित नहीं होता है। इसी समय उस ग्रामवासी का गाँव आ गया। वह हँसता हुआ रेलगाड़ी से उतरकर अपने गाँव चला गया। नगरवासी लज्जित होकर पहले की तरह चुपचाप बैठ गया। सब यात्री उस बातूनी नगरवासी को देखकर हँसने लगे। तब उस नगरवासी ने अनुभव किया कि ज्ञान सभी जगह सम्भव होता है। ग्रामीण भी कभी नगरवासियों से अधिक बुद्धिमान होते हैं।


💥अतिलघु-उतरीय संस्कृत प्रश्नोत्तर

प्रश्न 1 ग्रामीणान् उपहसन् नागरिकः किम अक्थयत् ? [2010]
उत्तर
ग्रामीणान् उपहसन् नागरिकः अक्थयत्-"ग्रामीणः अद्यापि पूर्ववत् अशिक्षिताः अज्ञानश्च सन्ति। न तेषां विकासः अभवत् न च भवितुं शक्नोति।"

प्रश्न 2 समये स्वीकृते प्रथमं कः अवदत् ?
उत्तर
समये स्वीकृते प्रथमं ग्रामीणः अवदत् ।

प्रश्न 3 कः प्रथमं प्रहेलिकाम् अपृच्छत् ? 
उत्तर
ग्रामीणः प्रथमं प्रहेलिकाम् अपृच्छत् ।

प्रश्न 4 ग्रामीणः नागरिकं कां प्रहेलिकाम् अपृच्छत् ?
उत्तर
ग्रामीण नागरिक प्रहेलिकाम् अपृच्छत् यत् अपदो दूरगामी च साक्षरो न च पण्डितः। अमुखः स्फुटवक्ता च यो जानाति स पण्डितः ।

प्रश्न 5 प्रहेलिकायाः ​​उत्तरं दातुं कः समर्थः न अभवत् ?
उत्तर
नागरिकः प्रहेलिकायाः ​​उत्तरं दातुं समर्थः न अभवत्। 

प्रश्न 6 ग्रामीणस्य प्रहेलिकायाः ​​किम् उत्तरम् आसीत् ? [2010, 13, 18]
उत्तर
ग्रामीणस्य प्रहेलिकायाः ​​उत्तरं 'पत्र' इति आसित ।

प्रश्न 7 नागरिकः किमर्थं लज्जितः अभवत् ? [2011]
या नागरिकः किं अर्थेन खिन्नः अभवत् ?
उत्तर
नागरिक: ग्रामीणस्य प्रहेलिकायाः ​​उत्तरं दातुं समर्थः न अभवत्, अत: लज्जितः अभवत् ।

प्रश्न 8 पदेन विना किं दूरं याति ? [2011, 12, 13, 14, 16, 17, 18]
उत्तर
पदेन विना पत्रं दूरं याति ।

प्रश्न 9 नागरिकः प्रहेलिकां कथं न अपृच्छत् ?
उत्तर
नागरिक:दंडदानेन खिन्नः अभवत् अत: कामपि प्रहेलिकां न अस्मरत । अतः सः न अपृच्छत् ।

प्रश्न 10 अंते नागरिकः किम् अनुभवम् अकरोट ? [2010]
उत्तर
अंते नागरिकः अनुभवम् अकरोट यत् ज्ञानं सर्वत्र संभवनाति, ग्रामीणः अपि कदाचित् नागरिकेभ्यः प्रबुद्धतरा भवन्ति ।

प्रश्न 11 ज्ञानं कुत्र संभवति ? [2015, 16]
उत्तर
ज्ञानं सर्वत्र संभवति ।

प्रश्न 12 नागरिकः किं दातुं समर्थः न अभवत् ? [2015, 17]
उत्तर
नागरिकः ग्रामीणस्य प्रहेलिकायाः ​​उत्तरं दातुं समर्थः न अभवत् ।

प्रश्न 13 अमुखोऽपि कः स्फुटवक्ता भवति ? [2012, 13, 15, 16] 
उत्तर
अमुखमपि पत्र स्फुटवक्ता भवति ।

प्रश्न 14 ग्रामीणां कः उपःसत् ? [ 2010, 12, 16, 17, 18]
उत्तर
ग्रामीणान् एकः नागरिकः उपहासत् ।

प्रश्न 15 धूमयाने समयः केन जीततः ? [2013, 17]
उत्तर
धूमयाने समयः एकः ग्रामीणेन जितः ।

प्रश्न 16 'कथयिष्यामि परं पूर्वं समयः विधातव्यम्' इति केन उक्तम ?
उत्तर
'कथयिष्यामि परं पूर्वं समयः विधातव्यम् इति नागरिकेन उक्तम।

प्रश्न 17 धूमानामारुह्य के गच्छन्ति स्म ?
उत्तर
धूम्यानम् आरुह्य बहवः जनाः नगरं प्रति गच्छन्ति स्म।

प्रश्न 18 'ज्ञानं सर्वत्र संभवति' इति कः अनवभवत् ? [2010]                                                              उत्तर 'ज्ञानं सर्वत्र संभावनाति' इति नागरिकः अन्वभवत् ।

प्रश्न 19 ग्रामीणः नागरिकं किम् अपृच्छत् ? [2013, 14]
उत्तर
ग्रामीण: नागरिक एक प्रहेलिकाम् अपृच्छत् ।

एक टिप्पणी भेजें

0 टिप्पणियाँ