Chapter-3 वीर विरेण पूज्यते

UP Board Class-10 Hindi( संस्कृत खण्ड) Chapter-3 वीर विरेण पूज्यते(संस्कृत-खण्ड) ससन्दर्भ हिन्दी अनुवाद, अतिलघु-उतरीय संस्कृत प्रश्नोत्तर

📔पाठ -3📔

📖(संस्कृत-खण्ड)📖

🌺वीर विरेण पूज्यते🌺

💮ससन्दर्भ हिन्दी अनुवाद

प्रश्न 1. (स्थानम् - अलक्षेन्द्रस्य सैनिक शिविर। अलक्षेन्द्रः आम्भीकश्च आसिनौ वर्तते। वन्दिनं पुरुराजम् अग्रे कृत्वा एकतः प्रविष्ट यवन सेनापतिः।)
सेनापतिः - विजयतां सम्राट्।
पुरुराज:- एष भारतवीरोऽपि यवनराजम् अभिवादयते । अलक्षेन्द्रः - (साक्षेपम्) अहो ! बन्धनगतः अपि आत्मानं वीर इति मन्यसे पुरुराज ?
पुरुराज:- यवनराज! सिंहस्तु सिंह एव, वने वा भवेतु पजरे वा। 
अलक्षेन्द्रः- क्रिया पंजरस्थः सिंहः न किमपि पराक्रमते
पुरुराजः पराक्रमते, यदि अवसरं लभते । अपि च यवनराज ! बन्धनं मरणं वापि जयो वापि पराजयः ।।
उभयत्र समो वीरः वीर भावो हि वीरता ।। [2010, 17]

संदर्भ:- प्रस्तुत गद्यांश हमारी पाठ्य पुस्तक हिन्दी के 'संस्कृत खण्ड के वीरः वीरेण पूज्यते पाठ से लिया गया है।

हिन्दी अनुवाद- (स्थान सिकंदर की सेना का शिविर सिकंदर और आम्भीक बैठे हुए हैं। बन्दी बने पुरुराज को आगे करके यवन का सेनापति एक ओर से प्रवेश करता है।)
सेनापति-सम्राट की जय हो।
पुरुराज- यह भारतीय वीर (मैं) भी यवनराज को स्वीकार करता है।
सिकंदर - (व्यंग्यात्मक रूप से) अहा! बन्धन में पड़े हुए भी तुम अपने को वीर मानते हो पुरुराज!
पुरुराज- यवनराज! सिंह तो सिंह ही होता है, वन में रहे या पिंजरे में। 
सिकंदर - पिजरे में पड़ा हुआ सिंह कुछ भी पराक्रम नहीं करता है।
पुरुराज- यदि अवसर मिल जाए तो बेशक करता है, हे यवनराज ! 
श्लोक- "बन्धन हो या मरण हो, जीत हो या हार हो, दोनों ही अवस्थाओं में वीर समान रहता हैं। वीर भाव को ही वीरता कहते हैं।"

प्रश्न 2. अंभिराज: सम्राट! वाचाल ऐष हन्तव्यः! 
सेनापतिः- आदिशतु सम्राट् ।
अलक्षेन्द्रः- अथ मम मैत्रीसन्धेः अस्वीकरणे तव किम अभिमतम् आसित पुरुराज।
पुरुराज:- स्वराजस्य रक्षा, राष्ट्रोहाच्च मुक्ति।
अलक्षेन्द्रः - मैत्रीकरणेऽपि राष्ट्रदोहः ?
पुरुराजः- आम राष्ट्रदोहः यवनराज! एकम् इदं भारतं राष्ट्रं, बहूनि चात्र राज्यानि, बहवश्च शासकाः । त्वं मैत्रीसन्धिना तान् विभज्य भारतं जेतुम् इच्छसि। आम्भीकः चास्य प्रत्यक्षं प्रमाणम् ।। 
अलक्षेन्द्रः- भारतम् एकं राष्ट्रम् इति तव वचनं विरुद्धम् । इह तावत् राजानः जनाः च परस्पर द्रुह्यन्ति। 
पुरुराजः- तत् सर्वम् अस्माकम् आन्तरिकः विषयः । बाहरीशक्तेः तत्र हस्तक्षेप: असह्यः । यवनराज ! पृथग्धर्माः पृथग्भाषा भूषाः अपि वयं सवें भारतीयाः, विशालम् अस्माकं राष्ट्रम् । तथाहि-
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः ॥ 

हिन्दी अनुवाद-आम्भिराज - सम्राट् ! यह बातूनी (वाचाल) मारने योग्य है।
सेनापति-आज्ञा दें सम्राट् ! सिकन्दर - मेरी मित्रतापूर्ण सन्धि के अस्वीकार करने में तुम्हारा क्या आशय था, पुरुराज ?
पुरुराज-अपने राज्य की रक्षा और राष्ट्रद्रोह से छुटकारा । सिकन्दर- मित्रता करने में भी राष्ट्रद्रोह ?
पुरुराज- हाँ! राष्ट्रद्रोह। यवनराज! यह भारत एक राष्ट्र है और यहाँ बहुत-से राज्य और बहुत-से, शासक हैं। तुम मित्रतापूर्ण सन्धि से उन्हें खण्डित करके भारत को जीतना चाहते हो । आम्भीक इसका प्रत्यक्ष प्रमाण है।
सिकन्दर - भारत एक राष्ट्र है, यह तुम्हारा कथन गलत है। यहाँ तो राजा और प्रजा आपस में द्वेष करते हैं।
पुरुराज-वह सब हमारा आन्तरिक मामला है। उसमें बाहरी शक्ति का हस्तक्षेप असहनीय है। यवनराज ! अलग धर्म, अलग भाषा और अलग वेशभूषा के होते हुए भी हम सब भारतीय हैं। हमारा राष्ट्र विशाल है। जैसा कि
"समुद्र के उत्तर में और हिमालय के दक्षिण में जो देश स्थित है, वह भारतवर्ष है, जिसकी सन्तान भारतवासी हैं। "

प्रश्न 3.अलक्षेन्द्रः- अथ: में भारतविजय: दुष्करः ।
पुरुराजः न केवल दुष्करः असम्भवोऽपि । 
अलक्षेन्द्रः- (सरोषम् ) दुर्विनीत, किं न जानासि इदानीं विश्वविजयिनः अलक्षेन्द्रस्य अग्रे वर्तसे ?
पुरुराज:- जानामि, ठे सत्यं तु सत्यम् एव यवनराज! भारतीयाः वयं गीतायाः सन्देशं न विस्मरामः । 
अलक्षेन्द्रः- कस्तावत् गीतायाः सन्देशः ? 
पुरुराजः श्रूयताम्-
हतो वा चाण्यसि स्वर्गं जित्वा वा भोक्ष्यसे माहीम् ॥ निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ [2009, 13, 16]

हिन्दी अनुवाद - सिकन्दरे तो मेरा भारत पर विजय प्राप्त करना कठिन है ? 
पुरुराज- केवल कठिन ही नहीं; असम्भव भी है।
सिकन्दर - ( क्रोधसहित) दुष्ट! क्या तू नहीं जानता कि इस समय तू विश्वविजेता सिकन्दर के सामने (खड़ा) है?
पुरुराज - जानता हूँ, किन्तु सत्य तो सत्य ही है, यवनराज! हम भारतवासी गीता के सन्देश को नहीं भूलते हैं।
सिकन्दर तो क्या है, तुम्हारी गीता का सन्देश ? | 
पुरुराज - सुनो-" (यदि युद्ध में) मारे गये तो तुम स्वर्ग को प्राप्त करोगे अथवा जीत गये तो पृथ्वी (के राज्य) को भोगोगे। (इसलिए तुम ) इच्छारहित, ममतारहित और सन्तापरहित होकर युद्ध करो। "

प्रश्न 4
अलक्षेन्द्रः- (किमपि विचिन्त्य) अलं तव गीतया । पुरुराज ! त्वम् अस्माकं बन्दी वर्तसे । ब्रूहि कथं त्वयि वर्तितव्यम् ? 
पुरुराजः यथकेन वीरेण वीरं प्रति ।
अलक्षेन्द्रः- (पुरो वीरभावेन हर्षितः) साधु वीर! साधु ! नूनं वीरः असि । धन्य: त्वं धन्या: ते मातृभूमि:। (सेनापतिम् उद्दिश्य) सेनापते !
सेनापतिः - सम्राट ! 
अलक्षेन्द्रः- वीरस्य पुरुराजस्य बन्धनानि मोचय । 
सेनापतिः- यत् सम्राट्पयति । 
अलक्षेन्द्रः- (एकेन हस्तेन पुरोः द्वितीयेन च आम्भीकस्य हस्तं गृहीत्वा) वीर पुरुराज ! सखे आंभीक ! इतः परं वयं सर्वे समानमित्राणि, इदानीं मैत्रीमहोत्सवं सम्पादयामः । (सर्वे निर्गच्छन्ति) 

हिन्दी अनुवाद - सिकन्दर (कुछ विचारकर) बस रहने दो अपनी गीता को पुरुराज ! तुम हमारे कैदी हो । बताओ, तुमसे कैसा व्यवहार किया जाए?
पुरुराज जैसा एक वीर दूसरे वीर के साथ करता है। 
सिकन्दर - ( पुरु की वीरता से हर्षित होकर) धन्य वीर! धन्य! वास्तव में तुम वीर हो। तुम धन्य हो!
तुम्हारी मातृभूमि धन्य है। (सेनापति को लक्ष्य करके) सेनापति ! 
सेनापति-सम्राट्। 
सिकन्दर वीर पुरुराज के बन्धन खोल दो 
सेनापति-सम्राट् की जैसी आज्ञा । 
सिकन्दर - (एक हाथ से पुरु की और दूसरे हाथ से आम्भीक का हाथ पकड़कर) वीर पुरुराज! मित्र आम्भीक ! इसके बाद हम सब बराबरी के मित्र हैं। इस समय मित्रता का महोत्सव मनाएँ । (सब बाहर निकल जाते हैं।)

💮अतिलघु-उतरीय संस्कृत प्रश्नोत्तर

प्रश्न 1 अलक्षेन्द्रः कः आसित ? [ 2010, 13, 16, 18]
उत्तर-
अलक्षेन्द्रः यवनराजः आसित ।

प्रश्न 2 पुरुराजः कः आसित ? [2011, 12, 17]
उत्तर
पुरुराजः एकः भारतवीरः आसीत् ।

प्रश्न 3 पुरुराजः आत्मानं कीदृशं दर्शयति ? 
उत्तर
पुरुराजः आत्मानं वीरं दर्शयति ।

प्रश्न 4 पुरुराजः केन सह युद्धम् अकरोट ? [ 2011, 12, 13, 14, 15, 17] 
उत्तर
पुरुराज: अलक्षेन्द्रेण सह युद्धम् अकरोट ।

प्रश्न 5 अलक्षेन्द्रः पुरुराजस्य केन भावेन हर्षितः अभवत् ? [2014, 18]
उत्तर
अलक्षेन्द्रः पुरुराजस्य वीरभावेन हर्षितः अभवत् ।

प्रश्न 6 अलक्षेन्द्रः पुरुराजेन सह कथं मैत्री इच्छति ?
उत्तर
अलक्षेन्द्रः भारतीय नृपैः सह मैत्री कृत्वा भारतं विभज्य जेतुम् इच्छति ।

प्रश्न 7 पुरुराजः आत्मना सह अलक्षेन्द्रं कथं व्यवहर्तुं कथयति ?
उत्तर
यथा वीरः वीरेण सह व्यवहरति आत्मना सह तथैव व्यवहर्तुं पुरुराजः कथयति ।

प्रश्न 8 गीतायाः कः संदेशः ? [ 2011, 14, 16]
या पुरुराजः गीतायाः कः सन्देशम् अक्थयत् ? 
उत्तर 
"गृहे जयस्य पराजयस्य वा चिन्तां त्यक्त्वा युद्धं करणीयम्। युद्धे मरणेन स्वर्गप्राप्ति: जयेन चंप्राप्तिः भवति" इति गीतायाः सन्देशं पुरुराजः अक्थयत् ।

प्रश्न 9 वीरः केन पूज्यते ? [2009, 11, 12, 13, 14, 15, 16, 17, 18]
या कः वीरेण पूज्यते ?
उत्तर वीर: वीरेण पूज्यते ।

प्रश्न 10 किं जित्वा भोक्ष्यसे माहीम् ? [2016] 
उत्तर 
युद्धं जित्वा भोक्ष्यसे माहीम् ।

प्रश्न 11 अलक्षेन्द्रः राज्ञा पुरुणा सह कीदृशं व्यवहारम् अकरोट ? 
उत्तर अलक्षेन्द्रः राज्ञा पुरुणा सह मित्रवत् व्यवहारम् अकरोत् ।

प्रश्न 12 अलक्षेन्द्र पुरु किं प्रश्नम् अपृच्छत् ?
उत्तर कस्तावद् गीतायाः सन्देशः ? इति अलक्षेन्द्रः पुरु अपृच्छत् ।

प्रश्न 13 भारतविजयः न केवल दुष्करः असम्भवोऽपि कस्य उठािः ?
उत्तर भारतविजयः न केवलं दुष्करः असम्भवोऽपि इति पुरुराजस्य उठािः ।

प्रश्न 14 'भारतम् एकं राष्ट्रम् इति कस्य उक्तिः ? [2009, 18]                                                        उत्तर भारतम् एकं राष्ट्रम् इति अलक्षेन्द्रस्य कार्यक्षेत्रिः। 

प्रश्न 15अलक्षेन्द्रः सेनापतिं किम् आदिशत् ? [2010] 
उत्तर
अलक्षेन्द्रः सेनापतिम् आदिशत् यत् "वीरस्य पुरुराजस्य बन्धनानि मोचय ।

एक टिप्पणी भेजें

0 टिप्पणियाँ